वांछित मन्त्र चुनें

स न॑: पवस्व॒ शं गवे॒ शं जना॑य॒ शमर्व॑ते । शं रा॑ज॒न्नोष॑धीभ्यः ॥

अंग्रेज़ी लिप्यंतरण

sa naḥ pavasva śaṁ gave śaṁ janāya śam arvate | śaṁ rājann oṣadhībhyaḥ ||

पद पाठ

सः । नः॒ । प॒व॒स्व॒ । शम् । गवे॑ । शम् । जना॑य । शम् । अर्व॑ते । शम् । रा॒ज॒न् । ओष॑धीभ्यः ॥ ९.११.३

ऋग्वेद » मण्डल:9» सूक्त:11» मन्त्र:3 | अष्टक:6» अध्याय:7» वर्ग:36» मन्त्र:3 | मण्डल:9» अनुवाक:1» मन्त्र:3


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे (राजन् सः) पूर्वोक्त दीप्तिमन् परमात्मन् ! (नः) हमारी (गवे) इन्द्रियों के लिये (शम् पवस्व) कल्याणकारी हो (शम् अर्वते जनाय) कर्मकाण्डी मनुष्यों के लिये कल्याणकारी हो (शम् ओषधीभ्यः) और हमारी ओषधियों के लिये कल्याणकारी हो ॥३॥
भावार्थभाषाः - यहाँ ओषधि केवल उपलक्षण है, वस्तुतः प्रत्येक संसारवर्ग के लिये इस मन्त्र में कल्याण की प्रार्थना की गई है ॥३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (राजन् सः) हे पूर्वोक्तदीप्तिमन् परमात्मन् ! (नः) अस्माकम् (गवे) इन्द्रियेभ्यः (शम् पवस्व) कल्याणं क्षर (शम् अर्वते जनाय) कर्मकाण्डिने च कल्याणं प्रयच्छ (शम् ओषधीभ्यः) ओषधिभ्यश्च कल्याणकर्त्ता भव ॥३॥